Myvideo

Guest

Login

21 Taras Five Activities Dharani Praise in Sanskrit 1 Hour: Pacifying, Enriching, Magnetizing, Wrath

Uploaded By: Myvideo
1 view
0
0 votes
0

Tara emanates in 21, 108 and 1008 Forms -- suited to each individual's needs, obstacles, problems and dangers. Even within the 21 Taras, there are four big systems of Taras, of which Surya Gupta is the most exotic and active. Tara appears in the five colors -- White for Pacifying, Black for Wrathful or Destroying, Red for Magnetizing and Enchanting, Yellow for Enriching, and Green for All Activities. Within those five colors, she has many forms. Each form addresses a different need or danger or problem. Each has it's own mantra and each has its own Dharani verse. Traditionally, we chant the 21 Taras Dharani praise daily, especially in the original Sanskrit language, is a powerful, energizing practice. You can feel the vibrations as you listen or chant along. PRAISE OF THE MANTRA Om namo bhagavatyai āryaśrī ekaviṃśati tārāyai namas tāre ture vīre tuttāre bhayanāśini ture sarvārthade tāre svāhākāre namo’stute Tara 1 Heroic Red Tara Pravita Tara / Rabtupa We Drolma: namastāre ture vīre kṣaṇa dyuti nibhekṣaṇe trailokya nātha vaktrābja vikasat kesarodbhave Tara 2 Moonlight White Tara Chandra Kanti Tara / Karmo a Dang Ge Drolma: namaḥ śata śaraccandra sampūrṇa paṭalānane tārā sahasra nikara prahasat kiraṇojjvale Tara 3 Golden Color Tara Kanaka Vana Tara / Ser Mo Serdok Chen Ge Drolma: namaḥ kanaka nīlābja-pāṇi padma vibhūṣite dāna vīrya tapaḥ śānti titikṣā dhyāna gocare Tara 4 Golden Tara of Crown Victorious Usnisa Vijaya Tara / Tsug Tor Nam Pal Gyal We Drolma: namas tathāga toṣṇīṣa vijayā nanta cāriṇi aśeṣa pāramitā prāpta jina putra niṣevite Tara 5 Tara Proclaiming the Sound of HUM / Hum Svara Nadini Tara / HUM Dra Dolpi Drolma: namas tuttāra huṅkāra pūritāśā digantare saptaloka kramākrānt niḥśeṣ ākarṣaṇa kṣame Tara 6 Tara Victorious over the Three Levels of the World / Trai Lokya Vijaya Tara / Jig Ten Sum Lay Nam Par Gyal We Drolma: namaḥ śakrā nala brahma marud viśveśvar ārcite, bhūta vetāla gandharva gaṇa yakṣa puraskṛte Tara 7 Tara Who Crushes Adversaries/ Vadi Pramardani Tara / Golwa Jompi Drolma namastriḍiti phaṭkāra parayantra pramardini pratyālīḍha padanyāse śikhi jvālā kulojjvale Tara 8 Tara Who Gives Supreme Spiritual Power / Mara Sudana Vasitottama Da Tara / Wang Chug Terwe Drolma: namasture mahāghore māra vīra vināśini bhṛkuṭī kṛta vaktrābja sarva śatru niṣūdini Tara 9 PRINCIPLE GREEN TARA: Tara of the Khadira Fragrant Forest / Khadiravana Tara / Seng Ding Nag Che Drolma: namastrīratna mudrāṅka hṛdayāṅguli vibhūṣite bhūṣitā śeṣa dikcakra nikara-sva-karākule Tara 10 Tara Who Dispels All Suffering / Soka Vinodana Tara / Na Nyen Me Pi Drolma namaḥ pramuditoddīpta mukuṭākṣipta mālini hasat prahasat tuttāre māra loka vaśaṅkari Tara 11 Tara Who Summons All Beings and Dispels Misfortune / Jag Vasi Vipan Nirbarhana Tara / Dro Wa Gug Pa Am Pungpa Sel We Drolma: namaḥ samasta bhūpāla patal ākarṣaṇa kṣame calada bhṛkuṭi hūṃkāra sarvāpada vimocini Tara 12 Tara Who Grants Prosperity and Brings about Auspicious Circumstances / Kalyana Da Tara or Manga Laloka Tara / Tashi Nang We Drolma: namaḥ śīkhaṇḍa-khaṇḍendu mukuṭā bharaṇoj-jvale amitābha-jaṭā-bhāra bhāsvara-kiraṇa-dhruve Tara 13 Tara the Complete Ripener Pari Pacaka Tara / Young Su Min Par Zed Pi Drolma: namaḥ kalpānta huta bhuga jvālā mālāntara sthite ālīḍha muditābaddha ripu cakra vināśini Tara 14 Wrathful, Shaking and Frowning Tara Bhrkuti Tara / Tro Nyer Yo We Drolma: namaḥ karatalā ghāta ćaraṇa hatabhūtale bhṛkuṭī kṛta hūṃkāra sapta pātāla bhedini Tara 15 Tara the Great Peaceful One Who Provides Virtues and Goodness Maha Shanti Tara / She Wa Chen Mo Am Gelek Ter Wi Drolma: namaḥ śive śubhe śānte śānta nirvāṇa gocare, svāhā praṇava saṃyukte mahā pātaka nāśini Tara 16 Tara Destroyer of All Attachment Raga Nisudana Tara / Chagpa Jom Pi Drolma: namaḥ pramuditābaddha ripu-gātra prabhedini daśākṣara pada-nyāse vidyā-hūṃkāra-dīpite Tara 17 Tara Accomplisher of Joy and Bliss / Sukha Sadhana Tara / Dewa Drub Pe Drolma: namas ture pādaghāta hūṃkārākāra bījite meru mandharva vindhyaśca bhuvana trayacālini Tara 18 Victorious Tara Who Increases Realizations / Sita Vijaya Tara / Rab Tu Gye Pi Drolma: namaḥ sureśarākāra hariṇāṅka kara sthite tārā dvirukta phaṭkāra aśeṣa viṣa nāśini Tara 19 Tara, Extinguisher of All Suffering / Dukha Dahana Tara / Duk Ngal Sek Pi Drolma: namaḥ sura gaṇā dhyakṣa sura kinnara sevite ābaddha muditābhoga kari duḥ svapna nāśini Tara 20 Tara, Source of All Powerful Attainments / Sidhi Sambhava Tara / Ngyu Drob Jung Pi Drolma: namaś candrārka sampūrṇa nayana dyuti bhāsvare hara dvirukta tut-tāre viṣama jvara nāśini Tara 21 Tara of the Perfection of Wisdom and Compassion Paripurana Tara / Yong Zog Jed Pi Drolma: nama stritat tvavi nyāse śiva-śakti samanvite graha vetāla yakṣa gaṇa nāśini pravare ture #21Taras #21Tarapraise #21Tara #suryagupta #taradharani #sanskritmantra #buddhistmantra #buddhistmantras

Share with your friends

Link:

Embed:

Video Size:

Custom size:

x

Add to Playlist:

Favorites
My Playlist
Watch Later