Myvideo

Guest

Login

Shree Krishna Janmashtami Special | Madhurashtakam Neeti Mohan Siddharth Amit Bhavsar

Uploaded By: Myvideo
1 view
0
0 votes
0

भगवान श्री कृष्ण के जन्मोत्सव के पावन पर्व पर तिलक की विनम्र प्रस्तुति। नीति मोहन के अलौकिक स्वर और सिद्धार्थ अमित भावसार द्वारा संगीतबद्ध श्री कृष्ण स्तुति श्रीवल्लभाचार्य कृत मधुराष्टकम्। Listen to “Madhurashtakam“ on your favorite streaming platforms :- Spotify - JioSaavn - YouTube Music - Wynk - Gaana - Apple Music - iTunes - Resso - Amazon Music - Follow us on स्वर - नीति मोहन कृति - श्री वल्लभाचार्य (पारंपरिक) संगीत - सिद्धार्थ अमित भावसार प्रस्तुति - तिलक Originals कलाकार - ईलीशा मेयर, पवन पमनानी नृत्य रचनाकार - कुशाल दिगानकर सहायक नृत्य रचनाकार - मिताली इनामदार फोटोग्राफी के निर्देशक - केदार नायडू , अनूप पांडे कला निर्देशक - कार्तिक विधाते वेश-भूषा - दीप्ति म्हात्रे, रिया डे परिकल्पना एवं निर्माण - ग्रेसलैंड रचनात्मक समूह अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १ ॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ २ ॥ वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ३ ॥ गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ४ ॥ करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम् । वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ५ ॥ गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा । सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ६ ॥ गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् । दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ७ ॥

Share with your friends

Link:

Embed:

Video Size:

Custom size:

x

Add to Playlist:

Favorites
My Playlist
Watch Later