आगच्छन्तु । āgacchantu । Приходите. Come [you all]! वयम् इदानीं संस्कृतसंभाषणस्य अभ्यासं कुर्मः । vayam idānīṃ saṃskṛtasaṃbhāṣaṇasya abhyāsaṃ kurmaḥ । Мы теперь сделаем упражнение диалога на санскрите. Now we [will] do exercise of spoken Sanskit. मम नाम विश्वासः । mama nāma viśvāsaḥ । У меня имя Вишьвас. My name is Vishvas. भवतः नाम किम् ? । bhavataḥ nāma kim ? । Господина имя какое? What is your name? मम
Hide player controls
Hide resume playing